Declension table of ?veṭyyamānā

Deva

FeminineSingularDualPlural
Nominativeveṭyyamānā veṭyyamāne veṭyyamānāḥ
Vocativeveṭyyamāne veṭyyamāne veṭyyamānāḥ
Accusativeveṭyyamānām veṭyyamāne veṭyyamānāḥ
Instrumentalveṭyyamānayā veṭyyamānābhyām veṭyyamānābhiḥ
Dativeveṭyyamānāyai veṭyyamānābhyām veṭyyamānābhyaḥ
Ablativeveṭyyamānāyāḥ veṭyyamānābhyām veṭyyamānābhyaḥ
Genitiveveṭyyamānāyāḥ veṭyyamānayoḥ veṭyyamānānām
Locativeveṭyyamānāyām veṭyyamānayoḥ veṭyyamānāsu

Adverb -veṭyyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria