Declension table of ?veṭyyamāna

Deva

NeuterSingularDualPlural
Nominativeveṭyyamānam veṭyyamāne veṭyyamānāni
Vocativeveṭyyamāna veṭyyamāne veṭyyamānāni
Accusativeveṭyyamānam veṭyyamāne veṭyyamānāni
Instrumentalveṭyyamānena veṭyyamānābhyām veṭyyamānaiḥ
Dativeveṭyyamānāya veṭyyamānābhyām veṭyyamānebhyaḥ
Ablativeveṭyyamānāt veṭyyamānābhyām veṭyyamānebhyaḥ
Genitiveveṭyyamānasya veṭyyamānayoḥ veṭyyamānānām
Locativeveṭyyamāne veṭyyamānayoḥ veṭyyamāneṣu

Compound veṭyyamāna -

Adverb -veṭyyamānam -veṭyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria