Declension table of ?veṭyyamāna

Deva

MasculineSingularDualPlural
Nominativeveṭyyamānaḥ veṭyyamānau veṭyyamānāḥ
Vocativeveṭyyamāna veṭyyamānau veṭyyamānāḥ
Accusativeveṭyyamānam veṭyyamānau veṭyyamānān
Instrumentalveṭyyamānena veṭyyamānābhyām veṭyyamānaiḥ veṭyyamānebhiḥ
Dativeveṭyyamānāya veṭyyamānābhyām veṭyyamānebhyaḥ
Ablativeveṭyyamānāt veṭyyamānābhyām veṭyyamānebhyaḥ
Genitiveveṭyyamānasya veṭyyamānayoḥ veṭyyamānānām
Locativeveṭyyamāne veṭyyamānayoḥ veṭyyamāneṣu

Compound veṭyyamāna -

Adverb -veṭyyamānam -veṭyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria