Declension table of ?veṭyitavya

Deva

NeuterSingularDualPlural
Nominativeveṭyitavyam veṭyitavye veṭyitavyāni
Vocativeveṭyitavya veṭyitavye veṭyitavyāni
Accusativeveṭyitavyam veṭyitavye veṭyitavyāni
Instrumentalveṭyitavyena veṭyitavyābhyām veṭyitavyaiḥ
Dativeveṭyitavyāya veṭyitavyābhyām veṭyitavyebhyaḥ
Ablativeveṭyitavyāt veṭyitavyābhyām veṭyitavyebhyaḥ
Genitiveveṭyitavyasya veṭyitavyayoḥ veṭyitavyānām
Locativeveṭyitavye veṭyitavyayoḥ veṭyitavyeṣu

Compound veṭyitavya -

Adverb -veṭyitavyam -veṭyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria