Declension table of ?veṭyitavya

Deva

MasculineSingularDualPlural
Nominativeveṭyitavyaḥ veṭyitavyau veṭyitavyāḥ
Vocativeveṭyitavya veṭyitavyau veṭyitavyāḥ
Accusativeveṭyitavyam veṭyitavyau veṭyitavyān
Instrumentalveṭyitavyena veṭyitavyābhyām veṭyitavyaiḥ veṭyitavyebhiḥ
Dativeveṭyitavyāya veṭyitavyābhyām veṭyitavyebhyaḥ
Ablativeveṭyitavyāt veṭyitavyābhyām veṭyitavyebhyaḥ
Genitiveveṭyitavyasya veṭyitavyayoḥ veṭyitavyānām
Locativeveṭyitavye veṭyitavyayoḥ veṭyitavyeṣu

Compound veṭyitavya -

Adverb -veṭyitavyam -veṭyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria