Declension table of ?veṭyitavatī

Deva

FeminineSingularDualPlural
Nominativeveṭyitavatī veṭyitavatyau veṭyitavatyaḥ
Vocativeveṭyitavati veṭyitavatyau veṭyitavatyaḥ
Accusativeveṭyitavatīm veṭyitavatyau veṭyitavatīḥ
Instrumentalveṭyitavatyā veṭyitavatībhyām veṭyitavatībhiḥ
Dativeveṭyitavatyai veṭyitavatībhyām veṭyitavatībhyaḥ
Ablativeveṭyitavatyāḥ veṭyitavatībhyām veṭyitavatībhyaḥ
Genitiveveṭyitavatyāḥ veṭyitavatyoḥ veṭyitavatīnām
Locativeveṭyitavatyām veṭyitavatyoḥ veṭyitavatīṣu

Compound veṭyitavati - veṭyitavatī -

Adverb -veṭyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria