Declension table of ?veṭyitavat

Deva

NeuterSingularDualPlural
Nominativeveṭyitavat veṭyitavantī veṭyitavatī veṭyitavanti
Vocativeveṭyitavat veṭyitavantī veṭyitavatī veṭyitavanti
Accusativeveṭyitavat veṭyitavantī veṭyitavatī veṭyitavanti
Instrumentalveṭyitavatā veṭyitavadbhyām veṭyitavadbhiḥ
Dativeveṭyitavate veṭyitavadbhyām veṭyitavadbhyaḥ
Ablativeveṭyitavataḥ veṭyitavadbhyām veṭyitavadbhyaḥ
Genitiveveṭyitavataḥ veṭyitavatoḥ veṭyitavatām
Locativeveṭyitavati veṭyitavatoḥ veṭyitavatsu

Adverb -veṭyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria