Declension table of ?veṭyitavat

Deva

MasculineSingularDualPlural
Nominativeveṭyitavān veṭyitavantau veṭyitavantaḥ
Vocativeveṭyitavan veṭyitavantau veṭyitavantaḥ
Accusativeveṭyitavantam veṭyitavantau veṭyitavataḥ
Instrumentalveṭyitavatā veṭyitavadbhyām veṭyitavadbhiḥ
Dativeveṭyitavate veṭyitavadbhyām veṭyitavadbhyaḥ
Ablativeveṭyitavataḥ veṭyitavadbhyām veṭyitavadbhyaḥ
Genitiveveṭyitavataḥ veṭyitavatoḥ veṭyitavatām
Locativeveṭyitavati veṭyitavatoḥ veṭyitavatsu

Compound veṭyitavat -

Adverb -veṭyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria