Declension table of ?veṭyita

Deva

MasculineSingularDualPlural
Nominativeveṭyitaḥ veṭyitau veṭyitāḥ
Vocativeveṭyita veṭyitau veṭyitāḥ
Accusativeveṭyitam veṭyitau veṭyitān
Instrumentalveṭyitena veṭyitābhyām veṭyitaiḥ veṭyitebhiḥ
Dativeveṭyitāya veṭyitābhyām veṭyitebhyaḥ
Ablativeveṭyitāt veṭyitābhyām veṭyitebhyaḥ
Genitiveveṭyitasya veṭyitayoḥ veṭyitānām
Locativeveṭyite veṭyitayoḥ veṭyiteṣu

Compound veṭyita -

Adverb -veṭyitam -veṭyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria