Declension table of ?veṭyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṭyiṣyamāṇā veṭyiṣyamāṇe veṭyiṣyamāṇāḥ
Vocativeveṭyiṣyamāṇe veṭyiṣyamāṇe veṭyiṣyamāṇāḥ
Accusativeveṭyiṣyamāṇām veṭyiṣyamāṇe veṭyiṣyamāṇāḥ
Instrumentalveṭyiṣyamāṇayā veṭyiṣyamāṇābhyām veṭyiṣyamāṇābhiḥ
Dativeveṭyiṣyamāṇāyai veṭyiṣyamāṇābhyām veṭyiṣyamāṇābhyaḥ
Ablativeveṭyiṣyamāṇāyāḥ veṭyiṣyamāṇābhyām veṭyiṣyamāṇābhyaḥ
Genitiveveṭyiṣyamāṇāyāḥ veṭyiṣyamāṇayoḥ veṭyiṣyamāṇānām
Locativeveṭyiṣyamāṇāyām veṭyiṣyamāṇayoḥ veṭyiṣyamāṇāsu

Adverb -veṭyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria