Declension table of ?veṭyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṭyiṣyamāṇaḥ veṭyiṣyamāṇau veṭyiṣyamāṇāḥ
Vocativeveṭyiṣyamāṇa veṭyiṣyamāṇau veṭyiṣyamāṇāḥ
Accusativeveṭyiṣyamāṇam veṭyiṣyamāṇau veṭyiṣyamāṇān
Instrumentalveṭyiṣyamāṇena veṭyiṣyamāṇābhyām veṭyiṣyamāṇaiḥ veṭyiṣyamāṇebhiḥ
Dativeveṭyiṣyamāṇāya veṭyiṣyamāṇābhyām veṭyiṣyamāṇebhyaḥ
Ablativeveṭyiṣyamāṇāt veṭyiṣyamāṇābhyām veṭyiṣyamāṇebhyaḥ
Genitiveveṭyiṣyamāṇasya veṭyiṣyamāṇayoḥ veṭyiṣyamāṇānām
Locativeveṭyiṣyamāṇe veṭyiṣyamāṇayoḥ veṭyiṣyamāṇeṣu

Compound veṭyiṣyamāṇa -

Adverb -veṭyiṣyamāṇam -veṭyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria