सुबन्तावली ?वेट्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेट्यिष्यमाणः वेट्यिष्यमाणौ वेट्यिष्यमाणाः
सम्बोधनम्वेट्यिष्यमाण वेट्यिष्यमाणौ वेट्यिष्यमाणाः
द्वितीयावेट्यिष्यमाणम् वेट्यिष्यमाणौ वेट्यिष्यमाणान्
तृतीयावेट्यिष्यमाणेन वेट्यिष्यमाणाभ्याम् वेट्यिष्यमाणैः वेट्यिष्यमाणेभिः
चतुर्थीवेट्यिष्यमाणाय वेट्यिष्यमाणाभ्याम् वेट्यिष्यमाणेभ्यः
पञ्चमीवेट्यिष्यमाणात् वेट्यिष्यमाणाभ्याम् वेट्यिष्यमाणेभ्यः
षष्ठीवेट्यिष्यमाणस्य वेट्यिष्यमाणयोः वेट्यिष्यमाणानाम्
सप्तमीवेट्यिष्यमाणे वेट्यिष्यमाणयोः वेट्यिष्यमाणेषु

समास वेट्यिष्यमाण

अव्यय ॰वेट्यिष्यमाणम् ॰वेट्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria