Declension table of ?veṭyat

Deva

NeuterSingularDualPlural
Nominativeveṭyat veṭyantī veṭyatī veṭyanti
Vocativeveṭyat veṭyantī veṭyatī veṭyanti
Accusativeveṭyat veṭyantī veṭyatī veṭyanti
Instrumentalveṭyatā veṭyadbhyām veṭyadbhiḥ
Dativeveṭyate veṭyadbhyām veṭyadbhyaḥ
Ablativeveṭyataḥ veṭyadbhyām veṭyadbhyaḥ
Genitiveveṭyataḥ veṭyatoḥ veṭyatām
Locativeveṭyati veṭyatoḥ veṭyatsu

Adverb -veṭyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria