Declension table of ?veṭyat

Deva

MasculineSingularDualPlural
Nominativeveṭyan veṭyantau veṭyantaḥ
Vocativeveṭyan veṭyantau veṭyantaḥ
Accusativeveṭyantam veṭyantau veṭyataḥ
Instrumentalveṭyatā veṭyadbhyām veṭyadbhiḥ
Dativeveṭyate veṭyadbhyām veṭyadbhyaḥ
Ablativeveṭyataḥ veṭyadbhyām veṭyadbhyaḥ
Genitiveveṭyataḥ veṭyatoḥ veṭyatām
Locativeveṭyati veṭyatoḥ veṭyatsu

Compound veṭyat -

Adverb -veṭyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria