Declension table of ?veṭyamāna

Deva

MasculineSingularDualPlural
Nominativeveṭyamānaḥ veṭyamānau veṭyamānāḥ
Vocativeveṭyamāna veṭyamānau veṭyamānāḥ
Accusativeveṭyamānam veṭyamānau veṭyamānān
Instrumentalveṭyamānena veṭyamānābhyām veṭyamānaiḥ veṭyamānebhiḥ
Dativeveṭyamānāya veṭyamānābhyām veṭyamānebhyaḥ
Ablativeveṭyamānāt veṭyamānābhyām veṭyamānebhyaḥ
Genitiveveṭyamānasya veṭyamānayoḥ veṭyamānānām
Locativeveṭyamāne veṭyamānayoḥ veṭyamāneṣu

Compound veṭyamāna -

Adverb -veṭyamānam -veṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria