Declension table of ?veṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣyamāṇā veṣyamāṇe veṣyamāṇāḥ
Vocativeveṣyamāṇe veṣyamāṇe veṣyamāṇāḥ
Accusativeveṣyamāṇām veṣyamāṇe veṣyamāṇāḥ
Instrumentalveṣyamāṇayā veṣyamāṇābhyām veṣyamāṇābhiḥ
Dativeveṣyamāṇāyai veṣyamāṇābhyām veṣyamāṇābhyaḥ
Ablativeveṣyamāṇāyāḥ veṣyamāṇābhyām veṣyamāṇābhyaḥ
Genitiveveṣyamāṇāyāḥ veṣyamāṇayoḥ veṣyamāṇānām
Locativeveṣyamāṇāyām veṣyamāṇayoḥ veṣyamāṇāsu

Adverb -veṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria