Declension table of ?veṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeveṣyamāṇam veṣyamāṇe veṣyamāṇāni
Vocativeveṣyamāṇa veṣyamāṇe veṣyamāṇāni
Accusativeveṣyamāṇam veṣyamāṇe veṣyamāṇāni
Instrumentalveṣyamāṇena veṣyamāṇābhyām veṣyamāṇaiḥ
Dativeveṣyamāṇāya veṣyamāṇābhyām veṣyamāṇebhyaḥ
Ablativeveṣyamāṇāt veṣyamāṇābhyām veṣyamāṇebhyaḥ
Genitiveveṣyamāṇasya veṣyamāṇayoḥ veṣyamāṇānām
Locativeveṣyamāṇe veṣyamāṇayoḥ veṣyamāṇeṣu

Compound veṣyamāṇa -

Adverb -veṣyamāṇam -veṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria