Declension table of ?veṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṣyamāṇaḥ veṣyamāṇau veṣyamāṇāḥ
Vocativeveṣyamāṇa veṣyamāṇau veṣyamāṇāḥ
Accusativeveṣyamāṇam veṣyamāṇau veṣyamāṇān
Instrumentalveṣyamāṇena veṣyamāṇābhyām veṣyamāṇaiḥ veṣyamāṇebhiḥ
Dativeveṣyamāṇāya veṣyamāṇābhyām veṣyamāṇebhyaḥ
Ablativeveṣyamāṇāt veṣyamāṇābhyām veṣyamāṇebhyaḥ
Genitiveveṣyamāṇasya veṣyamāṇayoḥ veṣyamāṇānām
Locativeveṣyamāṇe veṣyamāṇayoḥ veṣyamāṇeṣu

Compound veṣyamāṇa -

Adverb -veṣyamāṇam -veṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria