Declension table of veṣya

Deva

MasculineSingularDualPlural
Nominativeveṣyaḥ veṣyau veṣyāḥ
Vocativeveṣya veṣyau veṣyāḥ
Accusativeveṣyam veṣyau veṣyān
Instrumentalveṣyeṇa veṣyābhyām veṣyaiḥ veṣyebhiḥ
Dativeveṣyāya veṣyābhyām veṣyebhyaḥ
Ablativeveṣyāt veṣyābhyām veṣyebhyaḥ
Genitiveveṣyasya veṣyayoḥ veṣyāṇām
Locativeveṣye veṣyayoḥ veṣyeṣu

Compound veṣya -

Adverb -veṣyam -veṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria