Declension table of ?veṣitavyā

Deva

FeminineSingularDualPlural
Nominativeveṣitavyā veṣitavye veṣitavyāḥ
Vocativeveṣitavye veṣitavye veṣitavyāḥ
Accusativeveṣitavyām veṣitavye veṣitavyāḥ
Instrumentalveṣitavyayā veṣitavyābhyām veṣitavyābhiḥ
Dativeveṣitavyāyai veṣitavyābhyām veṣitavyābhyaḥ
Ablativeveṣitavyāyāḥ veṣitavyābhyām veṣitavyābhyaḥ
Genitiveveṣitavyāyāḥ veṣitavyayoḥ veṣitavyānām
Locativeveṣitavyāyām veṣitavyayoḥ veṣitavyāsu

Adverb -veṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria