Declension table of ?veṣitavya

Deva

NeuterSingularDualPlural
Nominativeveṣitavyam veṣitavye veṣitavyāni
Vocativeveṣitavya veṣitavye veṣitavyāni
Accusativeveṣitavyam veṣitavye veṣitavyāni
Instrumentalveṣitavyena veṣitavyābhyām veṣitavyaiḥ
Dativeveṣitavyāya veṣitavyābhyām veṣitavyebhyaḥ
Ablativeveṣitavyāt veṣitavyābhyām veṣitavyebhyaḥ
Genitiveveṣitavyasya veṣitavyayoḥ veṣitavyānām
Locativeveṣitavye veṣitavyayoḥ veṣitavyeṣu

Compound veṣitavya -

Adverb -veṣitavyam -veṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria