Declension table of ?veṣitavya

Deva

MasculineSingularDualPlural
Nominativeveṣitavyaḥ veṣitavyau veṣitavyāḥ
Vocativeveṣitavya veṣitavyau veṣitavyāḥ
Accusativeveṣitavyam veṣitavyau veṣitavyān
Instrumentalveṣitavyena veṣitavyābhyām veṣitavyaiḥ veṣitavyebhiḥ
Dativeveṣitavyāya veṣitavyābhyām veṣitavyebhyaḥ
Ablativeveṣitavyāt veṣitavyābhyām veṣitavyebhyaḥ
Genitiveveṣitavyasya veṣitavyayoḥ veṣitavyānām
Locativeveṣitavye veṣitavyayoḥ veṣitavyeṣu

Compound veṣitavya -

Adverb -veṣitavyam -veṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria