Declension table of ?veṣitavat

Deva

MasculineSingularDualPlural
Nominativeveṣitavān veṣitavantau veṣitavantaḥ
Vocativeveṣitavan veṣitavantau veṣitavantaḥ
Accusativeveṣitavantam veṣitavantau veṣitavataḥ
Instrumentalveṣitavatā veṣitavadbhyām veṣitavadbhiḥ
Dativeveṣitavate veṣitavadbhyām veṣitavadbhyaḥ
Ablativeveṣitavataḥ veṣitavadbhyām veṣitavadbhyaḥ
Genitiveveṣitavataḥ veṣitavatoḥ veṣitavatām
Locativeveṣitavati veṣitavatoḥ veṣitavatsu

Compound veṣitavat -

Adverb -veṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria