Declension table of ?veṣita

Deva

NeuterSingularDualPlural
Nominativeveṣitam veṣite veṣitāni
Vocativeveṣita veṣite veṣitāni
Accusativeveṣitam veṣite veṣitāni
Instrumentalveṣitena veṣitābhyām veṣitaiḥ
Dativeveṣitāya veṣitābhyām veṣitebhyaḥ
Ablativeveṣitāt veṣitābhyām veṣitebhyaḥ
Genitiveveṣitasya veṣitayoḥ veṣitānām
Locativeveṣite veṣitayoḥ veṣiteṣu

Compound veṣita -

Adverb -veṣitam -veṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria