Declension table of ?veṣita

Deva

MasculineSingularDualPlural
Nominativeveṣitaḥ veṣitau veṣitāḥ
Vocativeveṣita veṣitau veṣitāḥ
Accusativeveṣitam veṣitau veṣitān
Instrumentalveṣitena veṣitābhyām veṣitaiḥ veṣitebhiḥ
Dativeveṣitāya veṣitābhyām veṣitebhyaḥ
Ablativeveṣitāt veṣitābhyām veṣitebhyaḥ
Genitiveveṣitasya veṣitayoḥ veṣitānām
Locativeveṣite veṣitayoḥ veṣiteṣu

Compound veṣita -

Adverb -veṣitam -veṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria