Declension table of ?veṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeveṣiṣyat veṣiṣyantī veṣiṣyatī veṣiṣyanti
Vocativeveṣiṣyat veṣiṣyantī veṣiṣyatī veṣiṣyanti
Accusativeveṣiṣyat veṣiṣyantī veṣiṣyatī veṣiṣyanti
Instrumentalveṣiṣyatā veṣiṣyadbhyām veṣiṣyadbhiḥ
Dativeveṣiṣyate veṣiṣyadbhyām veṣiṣyadbhyaḥ
Ablativeveṣiṣyataḥ veṣiṣyadbhyām veṣiṣyadbhyaḥ
Genitiveveṣiṣyataḥ veṣiṣyatoḥ veṣiṣyatām
Locativeveṣiṣyati veṣiṣyatoḥ veṣiṣyatsu

Adverb -veṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria