Declension table of ?veṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeveṣiṣyan veṣiṣyantau veṣiṣyantaḥ
Vocativeveṣiṣyan veṣiṣyantau veṣiṣyantaḥ
Accusativeveṣiṣyantam veṣiṣyantau veṣiṣyataḥ
Instrumentalveṣiṣyatā veṣiṣyadbhyām veṣiṣyadbhiḥ
Dativeveṣiṣyate veṣiṣyadbhyām veṣiṣyadbhyaḥ
Ablativeveṣiṣyataḥ veṣiṣyadbhyām veṣiṣyadbhyaḥ
Genitiveveṣiṣyataḥ veṣiṣyatoḥ veṣiṣyatām
Locativeveṣiṣyati veṣiṣyatoḥ veṣiṣyatsu

Compound veṣiṣyat -

Adverb -veṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria