Declension table of ?veṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeveṣiṣyantī veṣiṣyantyau veṣiṣyantyaḥ
Vocativeveṣiṣyanti veṣiṣyantyau veṣiṣyantyaḥ
Accusativeveṣiṣyantīm veṣiṣyantyau veṣiṣyantīḥ
Instrumentalveṣiṣyantyā veṣiṣyantībhyām veṣiṣyantībhiḥ
Dativeveṣiṣyantyai veṣiṣyantībhyām veṣiṣyantībhyaḥ
Ablativeveṣiṣyantyāḥ veṣiṣyantībhyām veṣiṣyantībhyaḥ
Genitiveveṣiṣyantyāḥ veṣiṣyantyoḥ veṣiṣyantīnām
Locativeveṣiṣyantyām veṣiṣyantyoḥ veṣiṣyantīṣu

Compound veṣiṣyanti - veṣiṣyantī -

Adverb -veṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria