Declension table of ?veṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣiṣyamāṇā veṣiṣyamāṇe veṣiṣyamāṇāḥ
Vocativeveṣiṣyamāṇe veṣiṣyamāṇe veṣiṣyamāṇāḥ
Accusativeveṣiṣyamāṇām veṣiṣyamāṇe veṣiṣyamāṇāḥ
Instrumentalveṣiṣyamāṇayā veṣiṣyamāṇābhyām veṣiṣyamāṇābhiḥ
Dativeveṣiṣyamāṇāyai veṣiṣyamāṇābhyām veṣiṣyamāṇābhyaḥ
Ablativeveṣiṣyamāṇāyāḥ veṣiṣyamāṇābhyām veṣiṣyamāṇābhyaḥ
Genitiveveṣiṣyamāṇāyāḥ veṣiṣyamāṇayoḥ veṣiṣyamāṇānām
Locativeveṣiṣyamāṇāyām veṣiṣyamāṇayoḥ veṣiṣyamāṇāsu

Adverb -veṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria