Declension table of ?veṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeveṣiṣyamāṇam veṣiṣyamāṇe veṣiṣyamāṇāni
Vocativeveṣiṣyamāṇa veṣiṣyamāṇe veṣiṣyamāṇāni
Accusativeveṣiṣyamāṇam veṣiṣyamāṇe veṣiṣyamāṇāni
Instrumentalveṣiṣyamāṇena veṣiṣyamāṇābhyām veṣiṣyamāṇaiḥ
Dativeveṣiṣyamāṇāya veṣiṣyamāṇābhyām veṣiṣyamāṇebhyaḥ
Ablativeveṣiṣyamāṇāt veṣiṣyamāṇābhyām veṣiṣyamāṇebhyaḥ
Genitiveveṣiṣyamāṇasya veṣiṣyamāṇayoḥ veṣiṣyamāṇānām
Locativeveṣiṣyamāṇe veṣiṣyamāṇayoḥ veṣiṣyamāṇeṣu

Compound veṣiṣyamāṇa -

Adverb -veṣiṣyamāṇam -veṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria