Declension table of ?veṣaśrī

Deva

MasculineSingularDualPlural
Nominativeveṣaśrīḥ veṣaśriyau veṣaśriyaḥ
Vocativeveṣaśrīḥ veṣaśriyau veṣaśriyaḥ
Accusativeveṣaśriyam veṣaśriyau veṣaśriyaḥ
Instrumentalveṣaśriyā veṣaśrībhyām veṣaśrībhiḥ
Dativeveṣaśriye veṣaśrībhyām veṣaśrībhyaḥ
Ablativeveṣaśriyaḥ veṣaśrībhyām veṣaśrībhyaḥ
Genitiveveṣaśriyaḥ veṣaśriyoḥ veṣaśriyām
Locativeveṣaśriyi veṣaśriyoḥ veṣaśrīṣu

Compound veṣaśrī -

Adverb -veṣaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria