Declension table of ?veṣayitavya

Deva

MasculineSingularDualPlural
Nominativeveṣayitavyaḥ veṣayitavyau veṣayitavyāḥ
Vocativeveṣayitavya veṣayitavyau veṣayitavyāḥ
Accusativeveṣayitavyam veṣayitavyau veṣayitavyān
Instrumentalveṣayitavyena veṣayitavyābhyām veṣayitavyaiḥ veṣayitavyebhiḥ
Dativeveṣayitavyāya veṣayitavyābhyām veṣayitavyebhyaḥ
Ablativeveṣayitavyāt veṣayitavyābhyām veṣayitavyebhyaḥ
Genitiveveṣayitavyasya veṣayitavyayoḥ veṣayitavyānām
Locativeveṣayitavye veṣayitavyayoḥ veṣayitavyeṣu

Compound veṣayitavya -

Adverb -veṣayitavyam -veṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria