Declension table of ?veṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣayiṣyamāṇā veṣayiṣyamāṇe veṣayiṣyamāṇāḥ
Vocativeveṣayiṣyamāṇe veṣayiṣyamāṇe veṣayiṣyamāṇāḥ
Accusativeveṣayiṣyamāṇām veṣayiṣyamāṇe veṣayiṣyamāṇāḥ
Instrumentalveṣayiṣyamāṇayā veṣayiṣyamāṇābhyām veṣayiṣyamāṇābhiḥ
Dativeveṣayiṣyamāṇāyai veṣayiṣyamāṇābhyām veṣayiṣyamāṇābhyaḥ
Ablativeveṣayiṣyamāṇāyāḥ veṣayiṣyamāṇābhyām veṣayiṣyamāṇābhyaḥ
Genitiveveṣayiṣyamāṇāyāḥ veṣayiṣyamāṇayoḥ veṣayiṣyamāṇānām
Locativeveṣayiṣyamāṇāyām veṣayiṣyamāṇayoḥ veṣayiṣyamāṇāsu

Adverb -veṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria