सुबन्तावली ?वेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेषयिष्यमाणः वेषयिष्यमाणौ वेषयिष्यमाणाः
सम्बोधनम्वेषयिष्यमाण वेषयिष्यमाणौ वेषयिष्यमाणाः
द्वितीयावेषयिष्यमाणम् वेषयिष्यमाणौ वेषयिष्यमाणान्
तृतीयावेषयिष्यमाणेन वेषयिष्यमाणाभ्याम् वेषयिष्यमाणैः वेषयिष्यमाणेभिः
चतुर्थीवेषयिष्यमाणाय वेषयिष्यमाणाभ्याम् वेषयिष्यमाणेभ्यः
पञ्चमीवेषयिष्यमाणात् वेषयिष्यमाणाभ्याम् वेषयिष्यमाणेभ्यः
षष्ठीवेषयिष्यमाणस्य वेषयिष्यमाणयोः वेषयिष्यमाणानाम्
सप्तमीवेषयिष्यमाणे वेषयिष्यमाणयोः वेषयिष्यमाणेषु

समास वेषयिष्यमाण

अव्यय ॰वेषयिष्यमाणम् ॰वेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria