Declension table of ?veṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṣayiṣyamāṇaḥ veṣayiṣyamāṇau veṣayiṣyamāṇāḥ
Vocativeveṣayiṣyamāṇa veṣayiṣyamāṇau veṣayiṣyamāṇāḥ
Accusativeveṣayiṣyamāṇam veṣayiṣyamāṇau veṣayiṣyamāṇān
Instrumentalveṣayiṣyamāṇena veṣayiṣyamāṇābhyām veṣayiṣyamāṇaiḥ veṣayiṣyamāṇebhiḥ
Dativeveṣayiṣyamāṇāya veṣayiṣyamāṇābhyām veṣayiṣyamāṇebhyaḥ
Ablativeveṣayiṣyamāṇāt veṣayiṣyamāṇābhyām veṣayiṣyamāṇebhyaḥ
Genitiveveṣayiṣyamāṇasya veṣayiṣyamāṇayoḥ veṣayiṣyamāṇānām
Locativeveṣayiṣyamāṇe veṣayiṣyamāṇayoḥ veṣayiṣyamāṇeṣu

Compound veṣayiṣyamāṇa -

Adverb -veṣayiṣyamāṇam -veṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria