Declension table of ?veṣayat

Deva

MasculineSingularDualPlural
Nominativeveṣayan veṣayantau veṣayantaḥ
Vocativeveṣayan veṣayantau veṣayantaḥ
Accusativeveṣayantam veṣayantau veṣayataḥ
Instrumentalveṣayatā veṣayadbhyām veṣayadbhiḥ
Dativeveṣayate veṣayadbhyām veṣayadbhyaḥ
Ablativeveṣayataḥ veṣayadbhyām veṣayadbhyaḥ
Genitiveveṣayataḥ veṣayatoḥ veṣayatām
Locativeveṣayati veṣayatoḥ veṣayatsu

Compound veṣayat -

Adverb -veṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria