Declension table of ?veṣayantī

Deva

FeminineSingularDualPlural
Nominativeveṣayantī veṣayantyau veṣayantyaḥ
Vocativeveṣayanti veṣayantyau veṣayantyaḥ
Accusativeveṣayantīm veṣayantyau veṣayantīḥ
Instrumentalveṣayantyā veṣayantībhyām veṣayantībhiḥ
Dativeveṣayantyai veṣayantībhyām veṣayantībhyaḥ
Ablativeveṣayantyāḥ veṣayantībhyām veṣayantībhyaḥ
Genitiveveṣayantyāḥ veṣayantyoḥ veṣayantīnām
Locativeveṣayantyām veṣayantyoḥ veṣayantīṣu

Compound veṣayanti - veṣayantī -

Adverb -veṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria