Declension table of ?veṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣayamāṇā veṣayamāṇe veṣayamāṇāḥ
Vocativeveṣayamāṇe veṣayamāṇe veṣayamāṇāḥ
Accusativeveṣayamāṇām veṣayamāṇe veṣayamāṇāḥ
Instrumentalveṣayamāṇayā veṣayamāṇābhyām veṣayamāṇābhiḥ
Dativeveṣayamāṇāyai veṣayamāṇābhyām veṣayamāṇābhyaḥ
Ablativeveṣayamāṇāyāḥ veṣayamāṇābhyām veṣayamāṇābhyaḥ
Genitiveveṣayamāṇāyāḥ veṣayamāṇayoḥ veṣayamāṇānām
Locativeveṣayamāṇāyām veṣayamāṇayoḥ veṣayamāṇāsu

Adverb -veṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria