Declension table of ?veṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeveṣayamāṇam veṣayamāṇe veṣayamāṇāni
Vocativeveṣayamāṇa veṣayamāṇe veṣayamāṇāni
Accusativeveṣayamāṇam veṣayamāṇe veṣayamāṇāni
Instrumentalveṣayamāṇena veṣayamāṇābhyām veṣayamāṇaiḥ
Dativeveṣayamāṇāya veṣayamāṇābhyām veṣayamāṇebhyaḥ
Ablativeveṣayamāṇāt veṣayamāṇābhyām veṣayamāṇebhyaḥ
Genitiveveṣayamāṇasya veṣayamāṇayoḥ veṣayamāṇānām
Locativeveṣayamāṇe veṣayamāṇayoḥ veṣayamāṇeṣu

Compound veṣayamāṇa -

Adverb -veṣayamāṇam -veṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria