Declension table of ?veṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṣayamāṇaḥ veṣayamāṇau veṣayamāṇāḥ
Vocativeveṣayamāṇa veṣayamāṇau veṣayamāṇāḥ
Accusativeveṣayamāṇam veṣayamāṇau veṣayamāṇān
Instrumentalveṣayamāṇena veṣayamāṇābhyām veṣayamāṇaiḥ veṣayamāṇebhiḥ
Dativeveṣayamāṇāya veṣayamāṇābhyām veṣayamāṇebhyaḥ
Ablativeveṣayamāṇāt veṣayamāṇābhyām veṣayamāṇebhyaḥ
Genitiveveṣayamāṇasya veṣayamāṇayoḥ veṣayamāṇānām
Locativeveṣayamāṇe veṣayamāṇayoḥ veṣayamāṇeṣu

Compound veṣayamāṇa -

Adverb -veṣayamāṇam -veṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria