Declension table of ?veṣat

Deva

NeuterSingularDualPlural
Nominativeveṣat veṣantī veṣatī veṣanti
Vocativeveṣat veṣantī veṣatī veṣanti
Accusativeveṣat veṣantī veṣatī veṣanti
Instrumentalveṣatā veṣadbhyām veṣadbhiḥ
Dativeveṣate veṣadbhyām veṣadbhyaḥ
Ablativeveṣataḥ veṣadbhyām veṣadbhyaḥ
Genitiveveṣataḥ veṣatoḥ veṣatām
Locativeveṣati veṣatoḥ veṣatsu

Adverb -veṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria