Declension table of ?veṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeveṣaṇīyā veṣaṇīye veṣaṇīyāḥ
Vocativeveṣaṇīye veṣaṇīye veṣaṇīyāḥ
Accusativeveṣaṇīyām veṣaṇīye veṣaṇīyāḥ
Instrumentalveṣaṇīyayā veṣaṇīyābhyām veṣaṇīyābhiḥ
Dativeveṣaṇīyāyai veṣaṇīyābhyām veṣaṇīyābhyaḥ
Ablativeveṣaṇīyāyāḥ veṣaṇīyābhyām veṣaṇīyābhyaḥ
Genitiveveṣaṇīyāyāḥ veṣaṇīyayoḥ veṣaṇīyānām
Locativeveṣaṇīyāyām veṣaṇīyayoḥ veṣaṇīyāsu

Adverb -veṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria