Declension table of ?veṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeveṣaṇīyam veṣaṇīye veṣaṇīyāni
Vocativeveṣaṇīya veṣaṇīye veṣaṇīyāni
Accusativeveṣaṇīyam veṣaṇīye veṣaṇīyāni
Instrumentalveṣaṇīyena veṣaṇīyābhyām veṣaṇīyaiḥ
Dativeveṣaṇīyāya veṣaṇīyābhyām veṣaṇīyebhyaḥ
Ablativeveṣaṇīyāt veṣaṇīyābhyām veṣaṇīyebhyaḥ
Genitiveveṣaṇīyasya veṣaṇīyayoḥ veṣaṇīyānām
Locativeveṣaṇīye veṣaṇīyayoḥ veṣaṇīyeṣu

Compound veṣaṇīya -

Adverb -veṣaṇīyam -veṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria