Declension table of ?veṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeveṣaṇīyaḥ veṣaṇīyau veṣaṇīyāḥ
Vocativeveṣaṇīya veṣaṇīyau veṣaṇīyāḥ
Accusativeveṣaṇīyam veṣaṇīyau veṣaṇīyān
Instrumentalveṣaṇīyena veṣaṇīyābhyām veṣaṇīyaiḥ veṣaṇīyebhiḥ
Dativeveṣaṇīyāya veṣaṇīyābhyām veṣaṇīyebhyaḥ
Ablativeveṣaṇīyāt veṣaṇīyābhyām veṣaṇīyebhyaḥ
Genitiveveṣaṇīyasya veṣaṇīyayoḥ veṣaṇīyānām
Locativeveṣaṇīye veṣaṇīyayoḥ veṣaṇīyeṣu

Compound veṣaṇīya -

Adverb -veṣaṇīyam -veṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria