Declension table of ?veṣṭitā

Deva

FeminineSingularDualPlural
Nominativeveṣṭitā veṣṭite veṣṭitāḥ
Vocativeveṣṭite veṣṭite veṣṭitāḥ
Accusativeveṣṭitām veṣṭite veṣṭitāḥ
Instrumentalveṣṭitayā veṣṭitābhyām veṣṭitābhiḥ
Dativeveṣṭitāyai veṣṭitābhyām veṣṭitābhyaḥ
Ablativeveṣṭitāyāḥ veṣṭitābhyām veṣṭitābhyaḥ
Genitiveveṣṭitāyāḥ veṣṭitayoḥ veṣṭitānām
Locativeveṣṭitāyām veṣṭitayoḥ veṣṭitāsu

Adverb -veṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria