Declension table of ?veṣṭavyā

Deva

FeminineSingularDualPlural
Nominativeveṣṭavyā veṣṭavye veṣṭavyāḥ
Vocativeveṣṭavye veṣṭavye veṣṭavyāḥ
Accusativeveṣṭavyām veṣṭavye veṣṭavyāḥ
Instrumentalveṣṭavyayā veṣṭavyābhyām veṣṭavyābhiḥ
Dativeveṣṭavyāyai veṣṭavyābhyām veṣṭavyābhyaḥ
Ablativeveṣṭavyāyāḥ veṣṭavyābhyām veṣṭavyābhyaḥ
Genitiveveṣṭavyāyāḥ veṣṭavyayoḥ veṣṭavyānām
Locativeveṣṭavyāyām veṣṭavyayoḥ veṣṭavyāsu

Adverb -veṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria