Declension table of ?veṣṭavya

Deva

NeuterSingularDualPlural
Nominativeveṣṭavyam veṣṭavye veṣṭavyāni
Vocativeveṣṭavya veṣṭavye veṣṭavyāni
Accusativeveṣṭavyam veṣṭavye veṣṭavyāni
Instrumentalveṣṭavyena veṣṭavyābhyām veṣṭavyaiḥ
Dativeveṣṭavyāya veṣṭavyābhyām veṣṭavyebhyaḥ
Ablativeveṣṭavyāt veṣṭavyābhyām veṣṭavyebhyaḥ
Genitiveveṣṭavyasya veṣṭavyayoḥ veṣṭavyānām
Locativeveṣṭavye veṣṭavyayoḥ veṣṭavyeṣu

Compound veṣṭavya -

Adverb -veṣṭavyam -veṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria