Declension table of ?veṣṭavya

Deva

MasculineSingularDualPlural
Nominativeveṣṭavyaḥ veṣṭavyau veṣṭavyāḥ
Vocativeveṣṭavya veṣṭavyau veṣṭavyāḥ
Accusativeveṣṭavyam veṣṭavyau veṣṭavyān
Instrumentalveṣṭavyena veṣṭavyābhyām veṣṭavyaiḥ veṣṭavyebhiḥ
Dativeveṣṭavyāya veṣṭavyābhyām veṣṭavyebhyaḥ
Ablativeveṣṭavyāt veṣṭavyābhyām veṣṭavyebhyaḥ
Genitiveveṣṭavyasya veṣṭavyayoḥ veṣṭavyānām
Locativeveṣṭavye veṣṭavyayoḥ veṣṭavyeṣu

Compound veṣṭavya -

Adverb -veṣṭavyam -veṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria