Declension table of ?veṇupa

Deva

MasculineSingularDualPlural
Nominativeveṇupaḥ veṇupau veṇupāḥ
Vocativeveṇupa veṇupau veṇupāḥ
Accusativeveṇupam veṇupau veṇupān
Instrumentalveṇupena veṇupābhyām veṇupaiḥ veṇupebhiḥ
Dativeveṇupāya veṇupābhyām veṇupebhyaḥ
Ablativeveṇupāt veṇupābhyām veṇupebhyaḥ
Genitiveveṇupasya veṇupayoḥ veṇupānām
Locativeveṇupe veṇupayoḥ veṇupeṣu

Compound veṇupa -

Adverb -veṇupam -veṇupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria