Declension table of ?veṇīmādhava

Deva

MasculineSingularDualPlural
Nominativeveṇīmādhavaḥ veṇīmādhavau veṇīmādhavāḥ
Vocativeveṇīmādhava veṇīmādhavau veṇīmādhavāḥ
Accusativeveṇīmādhavam veṇīmādhavau veṇīmādhavān
Instrumentalveṇīmādhavena veṇīmādhavābhyām veṇīmādhavaiḥ veṇīmādhavebhiḥ
Dativeveṇīmādhavāya veṇīmādhavābhyām veṇīmādhavebhyaḥ
Ablativeveṇīmādhavāt veṇīmādhavābhyām veṇīmādhavebhyaḥ
Genitiveveṇīmādhavasya veṇīmādhavayoḥ veṇīmādhavānām
Locativeveṇīmādhave veṇīmādhavayoḥ veṇīmādhaveṣu

Compound veṇīmādhava -

Adverb -veṇīmādhavam -veṇīmādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria